ध्रेक् + णिच् धातुरूपाणि - ध्रेकृँ शब्दोत्साहयोः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्रेकयिष्यत् / अध्रेकयिष्यद्
अध्रेकयिष्यताम्
अध्रेकयिष्यन्
मध्यम
अध्रेकयिष्यः
अध्रेकयिष्यतम्
अध्रेकयिष्यत
उत्तम
अध्रेकयिष्यम्
अध्रेकयिष्याव
अध्रेकयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्रेकयिष्यत
अध्रेकयिष्येताम्
अध्रेकयिष्यन्त
मध्यम
अध्रेकयिष्यथाः
अध्रेकयिष्येथाम्
अध्रेकयिष्यध्वम्
उत्तम
अध्रेकयिष्ये
अध्रेकयिष्यावहि
अध्रेकयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्रेकिष्यत / अध्रेकयिष्यत
अध्रेकिष्येताम् / अध्रेकयिष्येताम्
अध्रेकिष्यन्त / अध्रेकयिष्यन्त
मध्यम
अध्रेकिष्यथाः / अध्रेकयिष्यथाः
अध्रेकिष्येथाम् / अध्रेकयिष्येथाम्
अध्रेकिष्यध्वम् / अध्रेकयिष्यध्वम्
उत्तम
अध्रेकिष्ये / अध्रेकयिष्ये
अध्रेकिष्यावहि / अध्रेकयिष्यावहि
अध्रेकिष्यामहि / अध्रेकयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः