दुस् + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरमङ्किष्यत
दुरमङ्किष्येताम्
दुरमङ्किष्यन्त
मध्यम
दुरमङ्किष्यथाः
दुरमङ्किष्येथाम्
दुरमङ्किष्यध्वम्
उत्तम
दुरमङ्किष्ये
दुरमङ्किष्यावहि
दुरमङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरमङ्किष्यत
दुरमङ्किष्येताम्
दुरमङ्किष्यन्त
मध्यम
दुरमङ्किष्यथाः
दुरमङ्किष्येथाम्
दुरमङ्किष्यध्वम्
उत्तम
दुरमङ्किष्ये
दुरमङ्किष्यावहि
दुरमङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः