उत् + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमङ्किष्यत
उदमङ्किष्येताम्
उदमङ्किष्यन्त
मध्यम
उदमङ्किष्यथाः
उदमङ्किष्येथाम्
उदमङ्किष्यध्वम्
उत्तम
उदमङ्किष्ये
उदमङ्किष्यावहि
उदमङ्किष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमङ्किष्यत
उदमङ्किष्येताम्
उदमङ्किष्यन्त
मध्यम
उदमङ्किष्यथाः
उदमङ्किष्येथाम्
उदमङ्किष्यध्वम्
उत्तम
उदमङ्किष्ये
उदमङ्किष्यावहि
उदमङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः