दुस् + कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरककत
दुरककेताम्
दुरककन्त
मध्यम
दुरककथाः
दुरककेथाम्
दुरककध्वम्
उत्तम
दुरकके
दुरककावहि
दुरककामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरकक्यत
दुरकक्येताम्
दुरकक्यन्त
मध्यम
दुरकक्यथाः
दुरकक्येथाम्
दुरकक्यध्वम्
उत्तम
दुरकक्ये
दुरकक्यावहि
दुरकक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः