कक् धातुरूपाणि - ककँ लौल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अककत
अककेताम्
अककन्त
मध्यम
अककथाः
अककेथाम्
अककध्वम्
उत्तम
अकके
अककावहि
अककामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकक्यत
अकक्येताम्
अकक्यन्त
मध्यम
अकक्यथाः
अकक्येथाम्
अकक्यध्वम्
उत्तम
अकक्ये
अकक्यावहि
अकक्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः