त्वङ्ग् + यङ् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्वङ्गिता
तात्वङ्गितारौ
तात्वङ्गितारः
मध्यम
तात्वङ्गितासे
तात्वङ्गितासाथे
तात्वङ्गिताध्वे
उत्तम
तात्वङ्गिताहे
तात्वङ्गितास्वहे
तात्वङ्गितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्वङ्गिता
तात्वङ्गितारौ
तात्वङ्गितारः
मध्यम
तात्वङ्गितासे
तात्वङ्गितासाथे
तात्वङ्गिताध्वे
उत्तम
तात्वङ्गिताहे
तात्वङ्गितास्वहे
तात्वङ्गितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः