त्वङ्ग् + णिच् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्गयिता
त्वङ्गयितारौ
त्वङ्गयितारः
मध्यम
त्वङ्गयितासि
त्वङ्गयितास्थः
त्वङ्गयितास्थ
उत्तम
त्वङ्गयितास्मि
त्वङ्गयितास्वः
त्वङ्गयितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्गयिता
त्वङ्गयितारौ
त्वङ्गयितारः
मध्यम
त्वङ्गयितासे
त्वङ्गयितासाथे
त्वङ्गयिताध्वे
उत्तम
त्वङ्गयिताहे
त्वङ्गयितास्वहे
त्वङ्गयितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्गिता / त्वङ्गयिता
त्वङ्गितारौ / त्वङ्गयितारौ
त्वङ्गितारः / त्वङ्गयितारः
मध्यम
त्वङ्गितासे / त्वङ्गयितासे
त्वङ्गितासाथे / त्वङ्गयितासाथे
त्वङ्गिताध्वे / त्वङ्गयिताध्वे
उत्तम
त्वङ्गिताहे / त्वङ्गयिताहे
त्वङ्गितास्वहे / त्वङ्गयितास्वहे
त्वङ्गितास्महे / त्वङ्गयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः