त्वङ्ग् + यङ् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्वङ्गिषीष्ट
तात्वङ्गिषीयास्ताम्
तात्वङ्गिषीरन्
मध्यम
तात्वङ्गिषीष्ठाः
तात्वङ्गिषीयास्थाम्
तात्वङ्गिषीध्वम्
उत्तम
तात्वङ्गिषीय
तात्वङ्गिषीवहि
तात्वङ्गिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्वङ्गिषीष्ट
तात्वङ्गिषीयास्ताम्
तात्वङ्गिषीरन्
मध्यम
तात्वङ्गिषीष्ठाः
तात्वङ्गिषीयास्थाम्
तात्वङ्गिषीध्वम्
उत्तम
तात्वङ्गिषीय
तात्वङ्गिषीवहि
तात्वङ्गिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः