त्वङ्ग् + णिच् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्ग्यात् / त्वङ्ग्याद्
त्वङ्ग्यास्ताम्
त्वङ्ग्यासुः
मध्यम
त्वङ्ग्याः
त्वङ्ग्यास्तम्
त्वङ्ग्यास्त
उत्तम
त्वङ्ग्यासम्
त्वङ्ग्यास्व
त्वङ्ग्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्गयिषीष्ट
त्वङ्गयिषीयास्ताम्
त्वङ्गयिषीरन्
मध्यम
त्वङ्गयिषीष्ठाः
त्वङ्गयिषीयास्थाम्
त्वङ्गयिषीढ्वम् / त्वङ्गयिषीध्वम्
उत्तम
त्वङ्गयिषीय
त्वङ्गयिषीवहि
त्वङ्गयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्वङ्गिषीष्ट / त्वङ्गयिषीष्ट
त्वङ्गिषीयास्ताम् / त्वङ्गयिषीयास्ताम्
त्वङ्गिषीरन् / त्वङ्गयिषीरन्
मध्यम
त्वङ्गिषीष्ठाः / त्वङ्गयिषीष्ठाः
त्वङ्गिषीयास्थाम् / त्वङ्गयिषीयास्थाम्
त्वङ्गिषीध्वम् / त्वङ्गयिषीढ्वम् / त्वङ्गयिषीध्वम्
उत्तम
त्वङ्गिषीय / त्वङ्गयिषीय
त्वङ्गिषीवहि / त्वङ्गयिषीवहि
त्वङ्गिषीमहि / त्वङ्गयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः