तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्रतुः / तुत्थयांचक्रतुः / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्रुः / तुत्थयांचक्रुः / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
मध्यम
तुत्थयाञ्चकर्थ / तुत्थयांचकर्थ / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चक्रथुः / तुत्थयांचक्रथुः / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चक्र / तुत्थयांचक्र / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
उत्तम
तुत्थयाञ्चकर / तुत्थयांचकर / तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृव / तुत्थयांचकृव / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृम / तुत्थयांचकृम / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवाते / तुत्थयांबभूवाते / तुत्थयामासाते
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूविरे / तुत्थयांबभूविरे / तुत्थयामासिरे
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविषे / तुत्थयांबभूविषे / तुत्थयामासिषे
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवाथे / तुत्थयांबभूवाथे / तुत्थयामासाथे
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूविध्वे / तुत्थयांबभूविध्वे / तुत्थयाम्बभूविढ्वे / तुत्थयांबभूविढ्वे / तुत्थयामासिध्वे
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविवहे / तुत्थयांबभूविवहे / तुत्थयामासिवहे
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविमहे / तुत्थयांबभूविमहे / तुत्थयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः