तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकार / तुत्थांचकार / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चक्रतुः / तुत्थयांचक्रतुः / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः / तुत्थाञ्चक्रतुः / तुत्थांचक्रतुः / तुत्थाम्बभूवतुः / तुत्थांबभूवतुः / तुत्थामासतुः
तुत्थयाञ्चक्रुः / तुत्थयांचक्रुः / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः / तुत्थाञ्चक्रुः / तुत्थांचक्रुः / तुत्थाम्बभूवुः / तुत्थांबभूवुः / तुत्थामासुः
मध्यम
तुत्थयाञ्चकर्थ / तुत्थयांचकर्थ / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ / तुत्थाञ्चकर्थ / तुत्थांचकर्थ / तुत्थाम्बभूविथ / तुत्थांबभूविथ / तुत्थामासिथ
तुत्थयाञ्चक्रथुः / तुत्थयांचक्रथुः / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः / तुत्थाञ्चक्रथुः / तुत्थांचक्रथुः / तुत्थाम्बभूवथुः / तुत्थांबभूवथुः / तुत्थामासथुः
तुत्थयाञ्चक्र / तुत्थयांचक्र / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चक्र / तुत्थांचक्र / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
उत्तम
तुत्थयाञ्चकर / तुत्थयांचकर / तुत्थयाञ्चकार / तुत्थयांचकार / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकर / तुत्थांचकर / तुत्थाञ्चकार / तुत्थांचकार / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चकृव / तुत्थयांचकृव / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव / तुत्थाञ्चकृव / तुत्थांचकृव / तुत्थाम्बभूविव / तुत्थांबभूविव / तुत्थामासिव
तुत्थयाञ्चकृम / तुत्थयांचकृम / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम / तुत्थाञ्चकृम / तुत्थांचकृम / तुत्थाम्बभूविम / तुत्थांबभूविम / तुत्थामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवतुः / तुत्थयांबभूवतुः / तुत्थयामासतुः / तुत्थाञ्चक्राते / तुत्थांचक्राते / तुत्थाम्बभूवतुः / तुत्थांबभूवतुः / तुत्थामासतुः
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूवुः / तुत्थयांबभूवुः / तुत्थयामासुः / तुत्थाञ्चक्रिरे / तुत्थांचक्रिरे / तुत्थाम्बभूवुः / तुत्थांबभूवुः / तुत्थामासुः
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविथ / तुत्थयांबभूविथ / तुत्थयामासिथ / तुत्थाञ्चकृषे / तुत्थांचकृषे / तुत्थाम्बभूविथ / तुत्थांबभूविथ / तुत्थामासिथ
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवथुः / तुत्थयांबभूवथुः / तुत्थयामासथुः / तुत्थाञ्चक्राथे / तुत्थांचक्राथे / तुत्थाम्बभूवथुः / तुत्थांबभूवथुः / तुत्थामासथुः
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चकृढ्वे / तुत्थांचकृढ्वे / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूव / तुत्थयांबभूव / तुत्थयामास / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूव / तुत्थांबभूव / तुत्थामास
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविव / तुत्थयांबभूविव / तुत्थयामासिव / तुत्थाञ्चकृवहे / तुत्थांचकृवहे / तुत्थाम्बभूविव / तुत्थांबभूविव / तुत्थामासिव
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविम / तुत्थयांबभूविम / तुत्थयामासिम / तुत्थाञ्चकृमहे / तुत्थांचकृमहे / तुत्थाम्बभूविम / तुत्थांबभूविम / तुत्थामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूवे / तुत्थांबभूवे / तुत्थामाहे
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवाते / तुत्थयांबभूवाते / तुत्थयामासाते / तुत्थाञ्चक्राते / तुत्थांचक्राते / तुत्थाम्बभूवाते / तुत्थांबभूवाते / तुत्थामासाते
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूविरे / तुत्थयांबभूविरे / तुत्थयामासिरे / तुत्थाञ्चक्रिरे / तुत्थांचक्रिरे / तुत्थाम्बभूविरे / तुत्थांबभूविरे / तुत्थामासिरे
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविषे / तुत्थयांबभूविषे / तुत्थयामासिषे / तुत्थाञ्चकृषे / तुत्थांचकृषे / तुत्थाम्बभूविषे / तुत्थांबभूविषे / तुत्थामासिषे
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवाथे / तुत्थयांबभूवाथे / तुत्थयामासाथे / तुत्थाञ्चक्राथे / तुत्थांचक्राथे / तुत्थाम्बभूवाथे / तुत्थांबभूवाथे / तुत्थामासाथे
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूविध्वे / तुत्थयांबभूविध्वे / तुत्थयाम्बभूविढ्वे / तुत्थयांबभूविढ्वे / तुत्थयामासिध्वे / तुत्थाञ्चकृढ्वे / तुत्थांचकृढ्वे / तुत्थाम्बभूविध्वे / तुत्थांबभूविध्वे / तुत्थाम्बभूविढ्वे / तुत्थांबभूविढ्वे / तुत्थामासिध्वे
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूवे / तुत्थांबभूवे / तुत्थामाहे
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविवहे / तुत्थयांबभूविवहे / तुत्थयामासिवहे / तुत्थाञ्चकृवहे / तुत्थांचकृवहे / तुत्थाम्बभूविवहे / तुत्थांबभूविवहे / तुत्थामासिवहे
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविमहे / तुत्थयांबभूविमहे / तुत्थयामासिमहे / तुत्थाञ्चकृमहे / तुत्थांचकृमहे / तुत्थाम्बभूविमहे / तुत्थांबभूविमहे / तुत्थामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः