तुत्थ + णिच् धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयत् / अतुत्थयद्
अतुत्थयताम्
अतुत्थयन्
मध्यम
अतुत्थयः
अतुत्थयतम्
अतुत्थयत
उत्तम
अतुत्थयम्
अतुत्थयाव
अतुत्थयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयत
अतुत्थयेताम्
अतुत्थयन्त
मध्यम
अतुत्थयथाः
अतुत्थयेथाम्
अतुत्थयध्वम्
उत्तम
अतुत्थये
अतुत्थयावहि
अतुत्थयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थ्यत
अतुत्थ्येताम्
अतुत्थ्यन्त
मध्यम
अतुत्थ्यथाः
अतुत्थ्येथाम्
अतुत्थ्यध्वम्
उत्तम
अतुत्थ्ये
अतुत्थ्यावहि
अतुत्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः