तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयत् / अतुत्थयद् / अतुत्थत् / अतुत्थद्
अतुत्थयताम् / अतुत्थताम्
अतुत्थयन् / अतुत्थन्
मध्यम
अतुत्थयः / अतुत्थः
अतुत्थयतम् / अतुत्थतम्
अतुत्थयत / अतुत्थत
उत्तम
अतुत्थयम् / अतुत्थम्
अतुत्थयाव / अतुत्थाव
अतुत्थयाम / अतुत्थाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थयत / अतुत्थत
अतुत्थयेताम् / अतुत्थेताम्
अतुत्थयन्त / अतुत्थन्त
मध्यम
अतुत्थयथाः / अतुत्थथाः
अतुत्थयेथाम् / अतुत्थेथाम्
अतुत्थयध्वम् / अतुत्थध्वम्
उत्तम
अतुत्थये / अतुत्थे
अतुत्थयावहि / अतुत्थावहि
अतुत्थयामहि / अतुत्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अतुत्थ्यत
अतुत्थ्येताम्
अतुत्थ्यन्त
मध्यम
अतुत्थ्यथाः
अतुत्थ्येथाम्
अतुत्थ्यध्वम्
उत्तम
अतुत्थ्ये
अतुत्थ्यावहि
अतुत्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः