च्युत् + सन् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चुच्युतिषाञ्चकार / चुच्युतिषांचकार / चुच्युतिषाम्बभूव / चुच्युतिषांबभूव / चुच्युतिषामास / चुच्योतिषाञ्चकार / चुच्योतिषांचकार / चुच्योतिषाम्बभूव / चुच्योतिषांबभूव / चुच्योतिषामास
चुच्युतिषाञ्चक्रतुः / चुच्युतिषांचक्रतुः / चुच्युतिषाम्बभूवतुः / चुच्युतिषांबभूवतुः / चुच्युतिषामासतुः / चुच्योतिषाञ्चक्रतुः / चुच्योतिषांचक्रतुः / चुच्योतिषाम्बभूवतुः / चुच्योतिषांबभूवतुः / चुच्योतिषामासतुः
चुच्युतिषाञ्चक्रुः / चुच्युतिषांचक्रुः / चुच्युतिषाम्बभूवुः / चुच्युतिषांबभूवुः / चुच्युतिषामासुः / चुच्योतिषाञ्चक्रुः / चुच्योतिषांचक्रुः / चुच्योतिषाम्बभूवुः / चुच्योतिषांबभूवुः / चुच्योतिषामासुः
मध्यम
चुच्युतिषाञ्चकर्थ / चुच्युतिषांचकर्थ / चुच्युतिषाम्बभूविथ / चुच्युतिषांबभूविथ / चुच्युतिषामासिथ / चुच्योतिषाञ्चकर्थ / चुच्योतिषांचकर्थ / चुच्योतिषाम्बभूविथ / चुच्योतिषांबभूविथ / चुच्योतिषामासिथ
चुच्युतिषाञ्चक्रथुः / चुच्युतिषांचक्रथुः / चुच्युतिषाम्बभूवथुः / चुच्युतिषांबभूवथुः / चुच्युतिषामासथुः / चुच्योतिषाञ्चक्रथुः / चुच्योतिषांचक्रथुः / चुच्योतिषाम्बभूवथुः / चुच्योतिषांबभूवथुः / चुच्योतिषामासथुः
चुच्युतिषाञ्चक्र / चुच्युतिषांचक्र / चुच्युतिषाम्बभूव / चुच्युतिषांबभूव / चुच्युतिषामास / चुच्योतिषाञ्चक्र / चुच्योतिषांचक्र / चुच्योतिषाम्बभूव / चुच्योतिषांबभूव / चुच्योतिषामास
उत्तम
चुच्युतिषाञ्चकर / चुच्युतिषांचकर / चुच्युतिषाञ्चकार / चुच्युतिषांचकार / चुच्युतिषाम्बभूव / चुच्युतिषांबभूव / चुच्युतिषामास / चुच्योतिषाञ्चकर / चुच्योतिषांचकर / चुच्योतिषाञ्चकार / चुच्योतिषांचकार / चुच्योतिषाम्बभूव / चुच्योतिषांबभूव / चुच्योतिषामास
चुच्युतिषाञ्चकृव / चुच्युतिषांचकृव / चुच्युतिषाम्बभूविव / चुच्युतिषांबभूविव / चुच्युतिषामासिव / चुच्योतिषाञ्चकृव / चुच्योतिषांचकृव / चुच्योतिषाम्बभूविव / चुच्योतिषांबभूविव / चुच्योतिषामासिव
चुच्युतिषाञ्चकृम / चुच्युतिषांचकृम / चुच्युतिषाम्बभूविम / चुच्युतिषांबभूविम / चुच्युतिषामासिम / चुच्योतिषाञ्चकृम / चुच्योतिषांचकृम / चुच्योतिषाम्बभूविम / चुच्योतिषांबभूविम / चुच्योतिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चुच्युतिषाञ्चक्रे / चुच्युतिषांचक्रे / चुच्युतिषाम्बभूवे / चुच्युतिषांबभूवे / चुच्युतिषामाहे / चुच्योतिषाञ्चक्रे / चुच्योतिषांचक्रे / चुच्योतिषाम्बभूवे / चुच्योतिषांबभूवे / चुच्योतिषामाहे
चुच्युतिषाञ्चक्राते / चुच्युतिषांचक्राते / चुच्युतिषाम्बभूवाते / चुच्युतिषांबभूवाते / चुच्युतिषामासाते / चुच्योतिषाञ्चक्राते / चुच्योतिषांचक्राते / चुच्योतिषाम्बभूवाते / चुच्योतिषांबभूवाते / चुच्योतिषामासाते
चुच्युतिषाञ्चक्रिरे / चुच्युतिषांचक्रिरे / चुच्युतिषाम्बभूविरे / चुच्युतिषांबभूविरे / चुच्युतिषामासिरे / चुच्योतिषाञ्चक्रिरे / चुच्योतिषांचक्रिरे / चुच्योतिषाम्बभूविरे / चुच्योतिषांबभूविरे / चुच्योतिषामासिरे
मध्यम
चुच्युतिषाञ्चकृषे / चुच्युतिषांचकृषे / चुच्युतिषाम्बभूविषे / चुच्युतिषांबभूविषे / चुच्युतिषामासिषे / चुच्योतिषाञ्चकृषे / चुच्योतिषांचकृषे / चुच्योतिषाम्बभूविषे / चुच्योतिषांबभूविषे / चुच्योतिषामासिषे
चुच्युतिषाञ्चक्राथे / चुच्युतिषांचक्राथे / चुच्युतिषाम्बभूवाथे / चुच्युतिषांबभूवाथे / चुच्युतिषामासाथे / चुच्योतिषाञ्चक्राथे / चुच्योतिषांचक्राथे / चुच्योतिषाम्बभूवाथे / चुच्योतिषांबभूवाथे / चुच्योतिषामासाथे
चुच्युतिषाञ्चकृढ्वे / चुच्युतिषांचकृढ्वे / चुच्युतिषाम्बभूविध्वे / चुच्युतिषांबभूविध्वे / चुच्युतिषाम्बभूविढ्वे / चुच्युतिषांबभूविढ्वे / चुच्युतिषामासिध्वे / चुच्योतिषाञ्चकृढ्वे / चुच्योतिषांचकृढ्वे / चुच्योतिषाम्बभूविध्वे / चुच्योतिषांबभूविध्वे / चुच्योतिषाम्बभूविढ्वे / चुच्योतिषांबभूविढ्वे / चुच्योतिषामासिध्वे
उत्तम
चुच्युतिषाञ्चक्रे / चुच्युतिषांचक्रे / चुच्युतिषाम्बभूवे / चुच्युतिषांबभूवे / चुच्युतिषामाहे / चुच्योतिषाञ्चक्रे / चुच्योतिषांचक्रे / चुच्योतिषाम्बभूवे / चुच्योतिषांबभूवे / चुच्योतिषामाहे
चुच्युतिषाञ्चकृवहे / चुच्युतिषांचकृवहे / चुच्युतिषाम्बभूविवहे / चुच्युतिषांबभूविवहे / चुच्युतिषामासिवहे / चुच्योतिषाञ्चकृवहे / चुच्योतिषांचकृवहे / चुच्योतिषाम्बभूविवहे / चुच्योतिषांबभूविवहे / चुच्योतिषामासिवहे
चुच्युतिषाञ्चकृमहे / चुच्युतिषांचकृमहे / चुच्युतिषाम्बभूविमहे / चुच्युतिषांबभूविमहे / चुच्युतिषामासिमहे / चुच्योतिषाञ्चकृमहे / चुच्योतिषांचकृमहे / चुच्योतिषाम्बभूविमहे / चुच्योतिषांबभूविमहे / चुच्योतिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः