च्युत् + णिच् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
च्योतयाञ्चकार / च्योतयांचकार / च्योतयाम्बभूव / च्योतयांबभूव / च्योतयामास
च्योतयाञ्चक्रतुः / च्योतयांचक्रतुः / च्योतयाम्बभूवतुः / च्योतयांबभूवतुः / च्योतयामासतुः
च्योतयाञ्चक्रुः / च्योतयांचक्रुः / च्योतयाम्बभूवुः / च्योतयांबभूवुः / च्योतयामासुः
मध्यम
च्योतयाञ्चकर्थ / च्योतयांचकर्थ / च्योतयाम्बभूविथ / च्योतयांबभूविथ / च्योतयामासिथ
च्योतयाञ्चक्रथुः / च्योतयांचक्रथुः / च्योतयाम्बभूवथुः / च्योतयांबभूवथुः / च्योतयामासथुः
च्योतयाञ्चक्र / च्योतयांचक्र / च्योतयाम्बभूव / च्योतयांबभूव / च्योतयामास
उत्तम
च्योतयाञ्चकर / च्योतयांचकर / च्योतयाञ्चकार / च्योतयांचकार / च्योतयाम्बभूव / च्योतयांबभूव / च्योतयामास
च्योतयाञ्चकृव / च्योतयांचकृव / च्योतयाम्बभूविव / च्योतयांबभूविव / च्योतयामासिव
च्योतयाञ्चकृम / च्योतयांचकृम / च्योतयाम्बभूविम / च्योतयांबभूविम / च्योतयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
च्योतयाञ्चक्रे / च्योतयांचक्रे / च्योतयाम्बभूव / च्योतयांबभूव / च्योतयामास
च्योतयाञ्चक्राते / च्योतयांचक्राते / च्योतयाम्बभूवतुः / च्योतयांबभूवतुः / च्योतयामासतुः
च्योतयाञ्चक्रिरे / च्योतयांचक्रिरे / च्योतयाम्बभूवुः / च्योतयांबभूवुः / च्योतयामासुः
मध्यम
च्योतयाञ्चकृषे / च्योतयांचकृषे / च्योतयाम्बभूविथ / च्योतयांबभूविथ / च्योतयामासिथ
च्योतयाञ्चक्राथे / च्योतयांचक्राथे / च्योतयाम्बभूवथुः / च्योतयांबभूवथुः / च्योतयामासथुः
च्योतयाञ्चकृढ्वे / च्योतयांचकृढ्वे / च्योतयाम्बभूव / च्योतयांबभूव / च्योतयामास
उत्तम
च्योतयाञ्चक्रे / च्योतयांचक्रे / च्योतयाम्बभूव / च्योतयांबभूव / च्योतयामास
च्योतयाञ्चकृवहे / च्योतयांचकृवहे / च्योतयाम्बभूविव / च्योतयांबभूविव / च्योतयामासिव
च्योतयाञ्चकृमहे / च्योतयांचकृमहे / च्योतयाम्बभूविम / च्योतयांबभूविम / च्योतयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
च्योतयाञ्चक्रे / च्योतयांचक्रे / च्योतयाम्बभूवे / च्योतयांबभूवे / च्योतयामाहे
च्योतयाञ्चक्राते / च्योतयांचक्राते / च्योतयाम्बभूवाते / च्योतयांबभूवाते / च्योतयामासाते
च्योतयाञ्चक्रिरे / च्योतयांचक्रिरे / च्योतयाम्बभूविरे / च्योतयांबभूविरे / च्योतयामासिरे
मध्यम
च्योतयाञ्चकृषे / च्योतयांचकृषे / च्योतयाम्बभूविषे / च्योतयांबभूविषे / च्योतयामासिषे
च्योतयाञ्चक्राथे / च्योतयांचक्राथे / च्योतयाम्बभूवाथे / च्योतयांबभूवाथे / च्योतयामासाथे
च्योतयाञ्चकृढ्वे / च्योतयांचकृढ्वे / च्योतयाम्बभूविध्वे / च्योतयांबभूविध्वे / च्योतयाम्बभूविढ्वे / च्योतयांबभूविढ्वे / च्योतयामासिध्वे
उत्तम
च्योतयाञ्चक्रे / च्योतयांचक्रे / च्योतयाम्बभूवे / च्योतयांबभूवे / च्योतयामाहे
च्योतयाञ्चकृवहे / च्योतयांचकृवहे / च्योतयाम्बभूविवहे / च्योतयांबभूविवहे / च्योतयामासिवहे
च्योतयाञ्चकृमहे / च्योतयांचकृमहे / च्योतयाम्बभूविमहे / च्योतयांबभूविमहे / च्योतयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः