घग्घ् + णिच् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजघग्घत् / अजघग्घद्
अजघग्घताम्
अजघग्घन्
मध्यम
अजघग्घः
अजघग्घतम्
अजघग्घत
उत्तम
अजघग्घम्
अजघग्घाव
अजघग्घाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजघग्घत
अजघग्घेताम्
अजघग्घन्त
मध्यम
अजघग्घथाः
अजघग्घेथाम्
अजघग्घध्वम्
उत्तम
अजघग्घे
अजघग्घावहि
अजघग्घामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घि
अघग्घिषाताम् / अघग्घयिषाताम्
अघग्घिषत / अघग्घयिषत
मध्यम
अघग्घिष्ठाः / अघग्घयिष्ठाः
अघग्घिषाथाम् / अघग्घयिषाथाम्
अघग्घिढ्वम् / अघग्घयिढ्वम् / अघग्घयिध्वम्
उत्तम
अघग्घिषि / अघग्घयिषि
अघग्घिष्वहि / अघग्घयिष्वहि
अघग्घिष्महि / अघग्घयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः