घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घीत् / अघग्घीद्
अघग्घिष्टाम्
अघग्घिषुः
मध्यम
अघग्घीः
अघग्घिष्टम्
अघग्घिष्ट
उत्तम
अघग्घिषम्
अघग्घिष्व
अघग्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अघग्घि
अघग्घिषाताम्
अघग्घिषत
मध्यम
अघग्घिष्ठाः
अघग्घिषाथाम्
अघग्घिढ्वम्
उत्तम
अघग्घिषि
अघग्घिष्वहि
अघग्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः