खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखर्दयत् / अखर्दयद्
अखर्दयताम्
अखर्दयन्
मध्यम
अखर्दयः
अखर्दयतम्
अखर्दयत
उत्तम
अखर्दयम्
अखर्दयाव
अखर्दयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखर्दयत
अखर्दयेताम्
अखर्दयन्त
मध्यम
अखर्दयथाः
अखर्दयेथाम्
अखर्दयध्वम्
उत्तम
अखर्दये
अखर्दयावहि
अखर्दयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखर्द्यत
अखर्द्येताम्
अखर्द्यन्त
मध्यम
अखर्द्यथाः
अखर्द्येथाम्
अखर्द्यध्वम्
उत्तम
अखर्द्ये
अखर्द्यावहि
अखर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः