खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अखर्दत् / अखर्दद्
अखर्दताम्
अखर्दन्
मध्यम
अखर्दः
अखर्दतम्
अखर्दत
उत्तम
अखर्दम्
अखर्दाव
अखर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अखर्द्यत
अखर्द्येताम्
अखर्द्यन्त
मध्यम
अखर्द्यथाः
अखर्द्येथाम्
अखर्द्यध्वम्
उत्तम
अखर्द्ये
अखर्द्यावहि
अखर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः