कर्द् + णिच् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अचकर्दत् / अचकर्दद्
अचकर्दताम्
अचकर्दन्
मध्यम
अचकर्दः
अचकर्दतम्
अचकर्दत
उत्तम
अचकर्दम्
अचकर्दाव
अचकर्दाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचकर्दत
अचकर्देताम्
अचकर्दन्त
मध्यम
अचकर्दथाः
अचकर्देथाम्
अचकर्दध्वम्
उत्तम
अचकर्दे
अचकर्दावहि
अचकर्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकर्दि
अकर्दिषाताम् / अकर्दयिषाताम्
अकर्दिषत / अकर्दयिषत
मध्यम
अकर्दिष्ठाः / अकर्दयिष्ठाः
अकर्दिषाथाम् / अकर्दयिषाथाम्
अकर्दिढ्वम् / अकर्दयिढ्वम् / अकर्दयिध्वम्
उत्तम
अकर्दिषि / अकर्दयिषि
अकर्दिष्वहि / अकर्दयिष्वहि
अकर्दिष्महि / अकर्दयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः