कन्द् + यङ् धातुरूपाणि - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचाकन्दिष्यत
अचाकन्दिष्येताम्
अचाकन्दिष्यन्त
मध्यम
अचाकन्दिष्यथाः
अचाकन्दिष्येथाम्
अचाकन्दिष्यध्वम्
उत्तम
अचाकन्दिष्ये
अचाकन्दिष्यावहि
अचाकन्दिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अचाकन्दिष्यत
अचाकन्दिष्येताम्
अचाकन्दिष्यन्त
मध्यम
अचाकन्दिष्यथाः
अचाकन्दिष्येथाम्
अचाकन्दिष्यध्वम्
उत्तम
अचाकन्दिष्ये
अचाकन्दिष्यावहि
अचाकन्दिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः