उप + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपनाथ्यात् / उपनाथ्याद्
उपनाथ्यास्ताम्
उपनाथ्यासुः
मध्यम
उपनाथ्याः
उपनाथ्यास्तम्
उपनाथ्यास्त
उत्तम
उपनाथ्यासम्
उपनाथ्यास्व
उपनाथ्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपनाथिषीष्ट
उपनाथिषीयास्ताम्
उपनाथिषीरन्
मध्यम
उपनाथिषीष्ठाः
उपनाथिषीयास्थाम्
उपनाथिषीध्वम्
उत्तम
उपनाथिषीय
उपनाथिषीवहि
उपनाथिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपनाथिषीष्ट
उपनाथिषीयास्ताम्
उपनाथिषीरन्
मध्यम
उपनाथिषीष्ठाः
उपनाथिषीयास्थाम्
उपनाथिषीध्वम्
उत्तम
उपनाथिषीय
उपनाथिषीवहि
उपनाथिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः