उत् + नाथ् धातुरूपाणि - नाथृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उन्नाथ्यात् / उन्नाथ्याद् / उद्नाथ्यात् / उद्नाथ्याद्
उन्नाथ्यास्ताम् / उद्नाथ्यास्ताम्
उन्नाथ्यासुः / उद्नाथ्यासुः
मध्यम
उन्नाथ्याः / उद्नाथ्याः
उन्नाथ्यास्तम् / उद्नाथ्यास्तम्
उन्नाथ्यास्त / उद्नाथ्यास्त
उत्तम
उन्नाथ्यासम् / उद्नाथ्यासम्
उन्नाथ्यास्व / उद्नाथ्यास्व
उन्नाथ्यास्म / उद्नाथ्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्नाथिषीष्ट / उद्नाथिषीष्ट
उन्नाथिषीयास्ताम् / उद्नाथिषीयास्ताम्
उन्नाथिषीरन् / उद्नाथिषीरन्
मध्यम
उन्नाथिषीष्ठाः / उद्नाथिषीष्ठाः
उन्नाथिषीयास्थाम् / उद्नाथिषीयास्थाम्
उन्नाथिषीध्वम् / उद्नाथिषीध्वम्
उत्तम
उन्नाथिषीय / उद्नाथिषीय
उन्नाथिषीवहि / उद्नाथिषीवहि
उन्नाथिषीमहि / उद्नाथिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उन्नाथिषीष्ट / उद्नाथिषीष्ट
उन्नाथिषीयास्ताम् / उद्नाथिषीयास्ताम्
उन्नाथिषीरन् / उद्नाथिषीरन्
मध्यम
उन्नाथिषीष्ठाः / उद्नाथिषीष्ठाः
उन्नाथिषीयास्थाम् / उद्नाथिषीयास्थाम्
उन्नाथिषीध्वम् / उद्नाथिषीध्वम्
उत्तम
उन्नाथिषीय / उद्नाथिषीय
उन्नाथिषीवहि / उद्नाथिषीवहि
उन्नाथिषीमहि / उद्नाथिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः