उप + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपचकङ्के
उपचकङ्काते
उपचकङ्किरे
मध्यम
उपचकङ्किषे
उपचकङ्काथे
उपचकङ्किध्वे
उत्तम
उपचकङ्के
उपचकङ्किवहे
उपचकङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपचकङ्के
उपचकङ्काते
उपचकङ्किरे
मध्यम
उपचकङ्किषे
उपचकङ्काथे
उपचकङ्किध्वे
उत्तम
उपचकङ्के
उपचकङ्किवहे
उपचकङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः