आङ् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचकङ्के
आचकङ्काते
आचकङ्किरे
मध्यम
आचकङ्किषे
आचकङ्काथे
आचकङ्किध्वे
उत्तम
आचकङ्के
आचकङ्किवहे
आचकङ्किमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आचकङ्के
आचकङ्काते
आचकङ्किरे
मध्यम
आचकङ्किषे
आचकङ्काथे
आचकङ्किध्वे
उत्तम
आचकङ्के
आचकङ्किवहे
आचकङ्किमहे
 


सनादि प्रत्ययाः

उपसर्गाः