उत् + वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदवस्कत
उदवस्केताम्
उदवस्कन्त
मध्यम
उदवस्कथाः
उदवस्केथाम्
उदवस्कध्वम्
उत्तम
उदवस्के
उदवस्कावहि
उदवस्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदवस्क्यत
उदवस्क्येताम्
उदवस्क्यन्त
मध्यम
उदवस्क्यथाः
उदवस्क्येथाम्
उदवस्क्यध्वम्
उत्तम
उदवस्क्ये
उदवस्क्यावहि
उदवस्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः