वस्क् धातुरूपाणि - वस्कँ गत्यर्थः - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवस्कत
अवस्केताम्
अवस्कन्त
मध्यम
अवस्कथाः
अवस्केथाम्
अवस्कध्वम्
उत्तम
अवस्के
अवस्कावहि
अवस्कामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवस्क्यत
अवस्क्येताम्
अवस्क्यन्त
मध्यम
अवस्क्यथाः
अवस्क्येथाम्
अवस्क्यध्वम्
उत्तम
अवस्क्ये
अवस्क्यावहि
अवस्क्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः