उत् + फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उदफक्किष्यत् / उदफक्किष्यद्
उदफक्किष्यताम्
उदफक्किष्यन्
मध्यम
उदफक्किष्यः
उदफक्किष्यतम्
उदफक्किष्यत
उत्तम
उदफक्किष्यम्
उदफक्किष्याव
उदफक्किष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदफक्किष्यत
उदफक्किष्येताम्
उदफक्किष्यन्त
मध्यम
उदफक्किष्यथाः
उदफक्किष्येथाम्
उदफक्किष्यध्वम्
उत्तम
उदफक्किष्ये
उदफक्किष्यावहि
उदफक्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः