फक्क् धातुरूपाणि - फक्कँ निचैर्गतौ - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अफक्किष्यत् / अफक्किष्यद्
अफक्किष्यताम्
अफक्किष्यन्
मध्यम
अफक्किष्यः
अफक्किष्यतम्
अफक्किष्यत
उत्तम
अफक्किष्यम्
अफक्किष्याव
अफक्किष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अफक्किष्यत
अफक्किष्येताम्
अफक्किष्यन्त
मध्यम
अफक्किष्यथाः
अफक्किष्येथाम्
अफक्किष्यध्वम्
उत्तम
अफक्किष्ये
अफक्किष्यावहि
अफक्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः