उत् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्द्राघिता
उद्द्राघितारौ
उद्द्राघितारः
मध्यम
उद्द्राघितासे
उद्द्राघितासाथे
उद्द्राघिताध्वे
उत्तम
उद्द्राघिताहे
उद्द्राघितास्वहे
उद्द्राघितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उद्द्राघिता
उद्द्राघितारौ
उद्द्राघितारः
मध्यम
उद्द्राघितासे
उद्द्राघितासाथे
उद्द्राघिताध्वे
उत्तम
उद्द्राघिताहे
उद्द्राघितास्वहे
उद्द्राघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः