अधि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिद्राघिता
अधिद्राघितारौ
अधिद्राघितारः
मध्यम
अधिद्राघितासे
अधिद्राघितासाथे
अधिद्राघिताध्वे
उत्तम
अधिद्राघिताहे
अधिद्राघितास्वहे
अधिद्राघितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिद्राघिता
अधिद्राघितारौ
अधिद्राघितारः
मध्यम
अधिद्राघितासे
अधिद्राघितासाथे
अधिद्राघिताध्वे
उत्तम
अधिद्राघिताहे
अधिद्राघितास्वहे
अधिद्राघितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः