उत् + कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकत्थत
उदकत्थेताम्
उदकत्थन्त
मध्यम
उदकत्थथाः
उदकत्थेथाम्
उदकत्थध्वम्
उत्तम
उदकत्थे
उदकत्थावहि
उदकत्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदकत्थ्यत
उदकत्थ्येताम्
उदकत्थ्यन्त
मध्यम
उदकत्थ्यथाः
उदकत्थ्येथाम्
उदकत्थ्यध्वम्
उत्तम
उदकत्थ्ये
उदकत्थ्यावहि
उदकत्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः