कत्थ् धातुरूपाणि - कत्थँ श्लाघायाम् - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकत्थत
अकत्थेताम्
अकत्थन्त
मध्यम
अकत्थथाः
अकत्थेथाम्
अकत्थध्वम्
उत्तम
अकत्थे
अकत्थावहि
अकत्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अकत्थ्यत
अकत्थ्येताम्
अकत्थ्यन्त
मध्यम
अकत्थ्यथाः
अकत्थ्येथाम्
अकत्थ्यध्वम्
उत्तम
अकत्थ्ये
अकत्थ्यावहि
अकत्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः