आङ् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमखतात् / आमखताद् / आमखतु
आमखताम्
आमखन्तु
मध्यम
आमखतात् / आमखताद् / आमख
आमखतम्
आमखत
उत्तम
आमखानि
आमखाव
आमखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमख्यताम्
आमख्येताम्
आमख्यन्ताम्
मध्यम
आमख्यस्व
आमख्येथाम्
आमख्यध्वम्
उत्तम
आमख्यै
आमख्यावहै
आमख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः