मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
मखतात् / मखताद् / मखतु
मखताम्
मखन्तु
मध्यम
मखतात् / मखताद् / मख
मखतम्
मखत
उत्तम
मखानि
मखाव
मखाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मख्यताम्
मख्येताम्
मख्यन्ताम्
मध्यम
मख्यस्व
मख्येथाम्
मख्यध्वम्
उत्तम
मख्यै
मख्यावहै
मख्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः