आङ् + मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आममाख
आमेखतुः
आमेखुः
मध्यम
आमेखिथ
आमेखथुः
आमेख
उत्तम
आममख / आममाख
आमेखिव
आमेखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमेखे
आमेखाते
आमेखिरे
मध्यम
आमेखिषे
आमेखाथे
आमेखिध्वे
उत्तम
आमेखे
आमेखिवहे
आमेखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः