मख् धातुरूपाणि - मखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ममाख
मेखतुः
मेखुः
मध्यम
मेखिथ
मेखथुः
मेख
उत्तम
ममख / ममाख
मेखिव
मेखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
मेखे
मेखाते
मेखिरे
मध्यम
मेखिषे
मेखाथे
मेखिध्वे
उत्तम
मेखे
मेखिवहे
मेखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः