अव + घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवघग्घतात् / अवघग्घताद् / अवघग्घतु
अवघग्घताम्
अवघग्घन्तु
मध्यम
अवघग्घतात् / अवघग्घताद् / अवघग्घ
अवघग्घतम्
अवघग्घत
उत्तम
अवघग्घानि
अवघग्घाव
अवघग्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवघग्घ्यताम्
अवघग्घ्येताम्
अवघग्घ्यन्ताम्
मध्यम
अवघग्घ्यस्व
अवघग्घ्येथाम्
अवघग्घ्यध्वम्
उत्तम
अवघग्घ्यै
अवघग्घ्यावहै
अवघग्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः