घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
घग्घतात् / घग्घताद् / घग्घतु
घग्घताम्
घग्घन्तु
मध्यम
घग्घतात् / घग्घताद् / घग्घ
घग्घतम्
घग्घत
उत्तम
घग्घानि
घग्घाव
घग्घाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
घग्घ्यताम्
घग्घ्येताम्
घग्घ्यन्ताम्
मध्यम
घग्घ्यस्व
घग्घ्येथाम्
घग्घ्यध्वम्
उत्तम
घग्घ्यै
घग्घ्यावहै
घग्घ्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः