अभि + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्वञ्चिष्ट
अभ्यश्वञ्चिषाताम्
अभ्यश्वञ्चिषत
मध्यम
अभ्यश्वञ्चिष्ठाः
अभ्यश्वञ्चिषाथाम्
अभ्यश्वञ्चिढ्वम्
उत्तम
अभ्यश्वञ्चिषि
अभ्यश्वञ्चिष्वहि
अभ्यश्वञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यश्वञ्चि
अभ्यश्वञ्चिषाताम्
अभ्यश्वञ्चिषत
मध्यम
अभ्यश्वञ्चिष्ठाः
अभ्यश्वञ्चिषाथाम्
अभ्यश्वञ्चिढ्वम्
उत्तम
अभ्यश्वञ्चिषि
अभ्यश्वञ्चिष्वहि
अभ्यश्वञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः