अनु + श्वञ्च् धातुरूपाणि - श्वचिँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वश्वञ्चिष्ट
अन्वश्वञ्चिषाताम्
अन्वश्वञ्चिषत
मध्यम
अन्वश्वञ्चिष्ठाः
अन्वश्वञ्चिषाथाम्
अन्वश्वञ्चिढ्वम्
उत्तम
अन्वश्वञ्चिषि
अन्वश्वञ्चिष्वहि
अन्वश्वञ्चिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वश्वञ्चि
अन्वश्वञ्चिषाताम्
अन्वश्वञ्चिषत
मध्यम
अन्वश्वञ्चिष्ठाः
अन्वश्वञ्चिषाथाम्
अन्वश्वञ्चिढ्वम्
उत्तम
अन्वश्वञ्चिषि
अन्वश्वञ्चिष्वहि
अन्वश्वञ्चिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः