अधि + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यशचिष्यत
अध्यशचिष्येताम्
अध्यशचिष्यन्त
मध्यम
अध्यशचिष्यथाः
अध्यशचिष्येथाम्
अध्यशचिष्यध्वम्
उत्तम
अध्यशचिष्ये
अध्यशचिष्यावहि
अध्यशचिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यशचिष्यत
अध्यशचिष्येताम्
अध्यशचिष्यन्त
मध्यम
अध्यशचिष्यथाः
अध्यशचिष्येथाम्
अध्यशचिष्यध्वम्
उत्तम
अध्यशचिष्ये
अध्यशचिष्यावहि
अध्यशचिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः