शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशचिष्यत
अशचिष्येताम्
अशचिष्यन्त
मध्यम
अशचिष्यथाः
अशचिष्येथाम्
अशचिष्यध्वम्
उत्तम
अशचिष्ये
अशचिष्यावहि
अशचिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अशचिष्यत
अशचिष्येताम्
अशचिष्यन्त
मध्यम
अशचिष्यथाः
अशचिष्येथाम्
अशचिष्यध्वम्
उत्तम
अशचिष्ये
अशचिष्यावहि
अशचिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः