अधि + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यज्युतत् / अध्यज्युतद् / अध्यज्योतीत् / अध्यज्योतीद्
अध्यज्युतताम् / अध्यज्योतिष्टाम्
अध्यज्युतन् / अध्यज्योतिषुः
मध्यम
अध्यज्युतः / अध्यज्योतीः
अध्यज्युततम् / अध्यज्योतिष्टम्
अध्यज्युतत / अध्यज्योतिष्ट
उत्तम
अध्यज्युतम् / अध्यज्योतिषम्
अध्यज्युताव / अध्यज्योतिष्व
अध्यज्युताम / अध्यज्योतिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यज्योति
अध्यज्योतिषाताम्
अध्यज्योतिषत
मध्यम
अध्यज्योतिष्ठाः
अध्यज्योतिषाथाम्
अध्यज्योतिढ्वम्
उत्तम
अध्यज्योतिषि
अध्यज्योतिष्वहि
अध्यज्योतिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः