अति + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्यज्युतत् / अत्यज्युतद् / अत्यज्योतीत् / अत्यज्योतीद्
अत्यज्युतताम् / अत्यज्योतिष्टाम्
अत्यज्युतन् / अत्यज्योतिषुः
मध्यम
अत्यज्युतः / अत्यज्योतीः
अत्यज्युततम् / अत्यज्योतिष्टम्
अत्यज्युतत / अत्यज्योतिष्ट
उत्तम
अत्यज्युतम् / अत्यज्योतिषम्
अत्यज्युताव / अत्यज्योतिष्व
अत्यज्युताम / अत्यज्योतिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यज्योति
अत्यज्योतिषाताम्
अत्यज्योतिषत
मध्यम
अत्यज्योतिष्ठाः
अत्यज्योतिषाथाम्
अत्यज्योतिढ्वम्
उत्तम
अत्यज्योतिषि
अत्यज्योतिष्वहि
अत्यज्योतिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः