त्रङ्ग् - त्रगिँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अत्रङ्गीत् / अत्रङ्गीद्
अत्रङ्गि
अतत्रङ्गत् / अतत्रङ्गद्
अतत्रङ्गत
अत्रङ्गि
अतित्रङ्गिषीत् / अतित्रङ्गिषीद्
अतित्रङ्गिषि
अतात्रङ्गिष्ट
अतात्रङ्गि
अतात्रङ्गीत् / अतात्रङ्गीद्
अतात्रङ्गि
प्रथम  द्विवचनम्
अत्रङ्गिष्टाम्
अत्रङ्गिषाताम्
अतत्रङ्गताम्
अतत्रङ्गेताम्
अत्रङ्गिषाताम् / अत्रङ्गयिषाताम्
अतित्रङ्गिषिष्टाम्
अतित्रङ्गिषिषाताम्
अतात्रङ्गिषाताम्
अतात्रङ्गिषाताम्
अतात्रङ्गिष्टाम्
अतात्रङ्गिषाताम्
प्रथम  बहुवचनम्
अत्रङ्गिषुः
अत्रङ्गिषत
अतत्रङ्गन्
अतत्रङ्गन्त
अत्रङ्गिषत / अत्रङ्गयिषत
अतित्रङ्गिषिषुः
अतित्रङ्गिषिषत
अतात्रङ्गिषत
अतात्रङ्गिषत
अतात्रङ्गिषुः
अतात्रङ्गिषत
मध्यम  एकवचनम्
अत्रङ्गीः
अत्रङ्गिष्ठाः
अतत्रङ्गः
अतत्रङ्गथाः
अत्रङ्गिष्ठाः / अत्रङ्गयिष्ठाः
अतित्रङ्गिषीः
अतित्रङ्गिषिष्ठाः
अतात्रङ्गिष्ठाः
अतात्रङ्गिष्ठाः
अतात्रङ्गीः
अतात्रङ्गिष्ठाः
मध्यम  द्विवचनम्
अत्रङ्गिष्टम्
अत्रङ्गिषाथाम्
अतत्रङ्गतम्
अतत्रङ्गेथाम्
अत्रङ्गिषाथाम् / अत्रङ्गयिषाथाम्
अतित्रङ्गिषिष्टम्
अतित्रङ्गिषिषाथाम्
अतात्रङ्गिषाथाम्
अतात्रङ्गिषाथाम्
अतात्रङ्गिष्टम्
अतात्रङ्गिषाथाम्
मध्यम  बहुवचनम्
अत्रङ्गिष्ट
अत्रङ्गिढ्वम्
अतत्रङ्गत
अतत्रङ्गध्वम्
अत्रङ्गिढ्वम् / अत्रङ्गयिढ्वम् / अत्रङ्गयिध्वम्
अतित्रङ्गिषिष्ट
अतित्रङ्गिषिढ्वम्
अतात्रङ्गिढ्वम्
अतात्रङ्गिढ्वम्
अतात्रङ्गिष्ट
अतात्रङ्गिढ्वम्
उत्तम  एकवचनम्
अत्रङ्गिषम्
अत्रङ्गिषि
अतत्रङ्गम्
अतत्रङ्गे
अत्रङ्गिषि / अत्रङ्गयिषि
अतित्रङ्गिषिषम्
अतित्रङ्गिषिषि
अतात्रङ्गिषि
अतात्रङ्गिषि
अतात्रङ्गिषम्
अतात्रङ्गिषि
उत्तम  द्विवचनम्
अत्रङ्गिष्व
अत्रङ्गिष्वहि
अतत्रङ्गाव
अतत्रङ्गावहि
अत्रङ्गिष्वहि / अत्रङ्गयिष्वहि
अतित्रङ्गिषिष्व
अतित्रङ्गिषिष्वहि
अतात्रङ्गिष्वहि
अतात्रङ्गिष्वहि
अतात्रङ्गिष्व
अतात्रङ्गिष्वहि
उत्तम  बहुवचनम्
अत्रङ्गिष्म
अत्रङ्गिष्महि
अतत्रङ्गाम
अतत्रङ्गामहि
अत्रङ्गिष्महि / अत्रङ्गयिष्महि
अतित्रङ्गिषिष्म
अतित्रङ्गिषिष्महि
अतात्रङ्गिष्महि
अतात्रङ्गिष्महि
अतात्रङ्गिष्म
अतात्रङ्गिष्महि
प्रथम पुरुषः  एकवचनम्
अत्रङ्गीत् / अत्रङ्गीद्
अतत्रङ्गत् / अतत्रङ्गद्
अतित्रङ्गिषीत् / अतित्रङ्गिषीद्
अतात्रङ्गीत् / अतात्रङ्गीद्
प्रथमा  द्विवचनम्
अत्रङ्गिषाताम् / अत्रङ्गयिषाताम्
अतित्रङ्गिषिष्टाम्
अतित्रङ्गिषिषाताम्
प्रथमा  बहुवचनम्
अत्रङ्गिषत / अत्रङ्गयिषत
मध्यम पुरुषः  एकवचनम्
अत्रङ्गिष्ठाः / अत्रङ्गयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अत्रङ्गिषाथाम् / अत्रङ्गयिषाथाम्
अतित्रङ्गिषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अत्रङ्गिढ्वम् / अत्रङ्गयिढ्वम् / अत्रङ्गयिध्वम्
उत्तम पुरुषः  एकवचनम्
अत्रङ्गिषि / अत्रङ्गयिषि
उत्तम पुरुषः  द्विवचनम्
अत्रङ्गिष्वहि / अत्रङ्गयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अत्रङ्गिष्महि / अत्रङ्गयिष्महि