त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतत्रङ्गत् / अतत्रङ्गद्
अतत्रङ्गताम्
अतत्रङ्गन्
मध्यम
अतत्रङ्गः
अतत्रङ्गतम्
अतत्रङ्गत
उत्तम
अतत्रङ्गम्
अतत्रङ्गाव
अतत्रङ्गाम