त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतत्रङ्गत
अतत्रङ्गेताम्
अतत्रङ्गन्त
मध्यम
अतत्रङ्गथाः
अतत्रङ्गेथाम्
अतत्रङ्गध्वम्
उत्तम
अतत्रङ्गे
अतत्रङ्गावहि
अतत्रङ्गामहि