तुत्थ - तुत्थ - आवरणे चुरादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुट् लकारः


 
प्रथम  एकवचनम्
तुत्थयिता / तुत्थिता
तुत्थयिता / तुत्थिता
तुत्थिता / तुत्थयिता
तुत्थयिता
तुत्थयिता
तुत्थिता / तुत्थयिता
तुतुत्थयिषिता
तुतुत्थयिषिता
तुतुत्थयिषिता
प्रथम  द्विवचनम्
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारौ / तुत्थितारौ
तुत्थितारौ / तुत्थयितारौ
तुत्थयितारौ
तुत्थयितारौ
तुत्थितारौ / तुत्थयितारौ
तुतुत्थयिषितारौ
तुतुत्थयिषितारौ
तुतुत्थयिषितारौ
प्रथम  बहुवचनम्
तुत्थयितारः / तुत्थितारः
तुत्थयितारः / तुत्थितारः
तुत्थितारः / तुत्थयितारः
तुत्थयितारः
तुत्थयितारः
तुत्थितारः / तुत्थयितारः
तुतुत्थयिषितारः
तुतुत्थयिषितारः
तुतुत्थयिषितारः
मध्यम  एकवचनम्
तुत्थयितासि / तुत्थितासि
तुत्थयितासे / तुत्थितासे
तुत्थितासे / तुत्थयितासे
तुत्थयितासि
तुत्थयितासे
तुत्थितासे / तुत्थयितासे
तुतुत्थयिषितासि
तुतुत्थयिषितासे
तुतुत्थयिषितासे
मध्यम  द्विवचनम्
तुत्थयितास्थः / तुत्थितास्थः
तुत्थयितासाथे / तुत्थितासाथे
तुत्थितासाथे / तुत्थयितासाथे
तुत्थयितास्थः
तुत्थयितासाथे
तुत्थितासाथे / तुत्थयितासाथे
तुतुत्थयिषितास्थः
तुतुत्थयिषितासाथे
तुतुत्थयिषितासाथे
मध्यम  बहुवचनम्
तुत्थयितास्थ / तुत्थितास्थ
तुत्थयिताध्वे / तुत्थिताध्वे
तुत्थिताध्वे / तुत्थयिताध्वे
तुत्थयितास्थ
तुत्थयिताध्वे
तुत्थिताध्वे / तुत्थयिताध्वे
तुतुत्थयिषितास्थ
तुतुत्थयिषिताध्वे
तुतुत्थयिषिताध्वे
उत्तम  एकवचनम्
तुत्थयितास्मि / तुत्थितास्मि
तुत्थयिताहे / तुत्थिताहे
तुत्थिताहे / तुत्थयिताहे
तुत्थयितास्मि
तुत्थयिताहे
तुत्थिताहे / तुत्थयिताहे
तुतुत्थयिषितास्मि
तुतुत्थयिषिताहे
तुतुत्थयिषिताहे
उत्तम  द्विवचनम्
तुत्थयितास्वः / तुत्थितास्वः
तुत्थयितास्वहे / तुत्थितास्वहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुत्थयितास्वः
तुत्थयितास्वहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुतुत्थयिषितास्वः
तुतुत्थयिषितास्वहे
तुतुत्थयिषितास्वहे
उत्तम  बहुवचनम्
तुत्थयितास्मः / तुत्थितास्मः
तुत्थयितास्महे / तुत्थितास्महे
तुत्थितास्महे / तुत्थयितास्महे
तुत्थयितास्मः
तुत्थयितास्महे
तुत्थितास्महे / तुत्थयितास्महे
तुतुत्थयिषितास्मः
तुतुत्थयिषितास्महे
तुतुत्थयिषितास्महे
प्रथम पुरुषः  एकवचनम्
तुत्थयिता / तुत्थिता
तुत्थयिता / तुत्थिता
तुत्थिता / तुत्थयिता
तुत्थिता / तुत्थयिता
प्रथमा  द्विवचनम्
तुत्थयितारौ / तुत्थितारौ
तुत्थयितारौ / तुत्थितारौ
तुत्थितारौ / तुत्थयितारौ
तुत्थितारौ / तुत्थयितारौ
प्रथमा  बहुवचनम्
तुत्थयितारः / तुत्थितारः
तुत्थयितारः / तुत्थितारः
तुत्थितारः / तुत्थयितारः
तुत्थितारः / तुत्थयितारः
मध्यम पुरुषः  एकवचनम्
तुत्थयितासि / तुत्थितासि
तुत्थयितासे / तुत्थितासे
तुत्थितासे / तुत्थयितासे
तुत्थितासे / तुत्थयितासे
मध्यम पुरुषः  द्विवचनम्
तुत्थयितास्थः / तुत्थितास्थः
तुत्थयितासाथे / तुत्थितासाथे
तुत्थितासाथे / तुत्थयितासाथे
तुत्थितासाथे / तुत्थयितासाथे
तुतुत्थयिषितास्थः
तुतुत्थयिषितासाथे
तुतुत्थयिषितासाथे
मध्यम पुरुषः  बहुवचनम्
तुत्थयितास्थ / तुत्थितास्थ
तुत्थयिताध्वे / तुत्थिताध्वे
तुत्थिताध्वे / तुत्थयिताध्वे
तुत्थिताध्वे / तुत्थयिताध्वे
तुतुत्थयिषिताध्वे
तुतुत्थयिषिताध्वे
उत्तम पुरुषः  एकवचनम्
तुत्थयितास्मि / तुत्थितास्मि
तुत्थयिताहे / तुत्थिताहे
तुत्थिताहे / तुत्थयिताहे
तुत्थिताहे / तुत्थयिताहे
तुतुत्थयिषितास्मि
उत्तम पुरुषः  द्विवचनम्
तुत्थयितास्वः / तुत्थितास्वः
तुत्थयितास्वहे / तुत्थितास्वहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुत्थितास्वहे / तुत्थयितास्वहे
तुतुत्थयिषितास्वः
तुतुत्थयिषितास्वहे
तुतुत्थयिषितास्वहे
उत्तम पुरुषः  बहुवचनम्
तुत्थयितास्मः / तुत्थितास्मः
तुत्थयितास्महे / तुत्थितास्महे
तुत्थितास्महे / तुत्थयितास्महे
तुत्थितास्महे / तुत्थयितास्महे
तुतुत्थयिषितास्मः
तुतुत्थयिषितास्महे
तुतुत्थयिषितास्महे