बाधमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधमानः
बाधमानौ
बाधमानाः
सम्बोधन
बाधमान
बाधमानौ
बाधमानाः
द्वितीया
बाधमानम्
बाधमानौ
बाधमानान्
तृतीया
बाधमानेन
बाधमानाभ्याम्
बाधमानैः
चतुर्थी
बाधमानाय
बाधमानाभ्याम्
बाधमानेभ्यः
पञ्चमी
बाधमानात् / बाधमानाद्
बाधमानाभ्याम्
बाधमानेभ्यः
षष्ठी
बाधमानस्य
बाधमानयोः
बाधमानानाम्
सप्तमी
बाधमाने
बाधमानयोः
बाधमानेषु
 
एक
द्वि
बहु
प्रथमा
बाधमानः
बाधमानौ
बाधमानाः
सम्बोधन
बाधमान
बाधमानौ
बाधमानाः
द्वितीया
बाधमानम्
बाधमानौ
बाधमानान्
तृतीया
बाधमानेन
बाधमानाभ्याम्
बाधमानैः
चतुर्थी
बाधमानाय
बाधमानाभ्याम्
बाधमानेभ्यः
पञ्चमी
बाधमानात् / बाधमानाद्
बाधमानाभ्याम्
बाधमानेभ्यः
षष्ठी
बाधमानस्य
बाधमानयोः
बाधमानानाम्
सप्तमी
बाधमाने
बाधमानयोः
बाधमानेषु


अन्याः